Declension table of ?bhūrigama

Deva

MasculineSingularDualPlural
Nominativebhūrigamaḥ bhūrigamau bhūrigamāḥ
Vocativebhūrigama bhūrigamau bhūrigamāḥ
Accusativebhūrigamam bhūrigamau bhūrigamān
Instrumentalbhūrigameṇa bhūrigamābhyām bhūrigamaiḥ bhūrigamebhiḥ
Dativebhūrigamāya bhūrigamābhyām bhūrigamebhyaḥ
Ablativebhūrigamāt bhūrigamābhyām bhūrigamebhyaḥ
Genitivebhūrigamasya bhūrigamayoḥ bhūrigamāṇām
Locativebhūrigame bhūrigamayoḥ bhūrigameṣu

Compound bhūrigama -

Adverb -bhūrigamam -bhūrigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria