Declension table of ?bhūridugdhā

Deva

FeminineSingularDualPlural
Nominativebhūridugdhā bhūridugdhe bhūridugdhāḥ
Vocativebhūridugdhe bhūridugdhe bhūridugdhāḥ
Accusativebhūridugdhām bhūridugdhe bhūridugdhāḥ
Instrumentalbhūridugdhayā bhūridugdhābhyām bhūridugdhābhiḥ
Dativebhūridugdhāyai bhūridugdhābhyām bhūridugdhābhyaḥ
Ablativebhūridugdhāyāḥ bhūridugdhābhyām bhūridugdhābhyaḥ
Genitivebhūridugdhāyāḥ bhūridugdhayoḥ bhūridugdhānām
Locativebhūridugdhāyām bhūridugdhayoḥ bhūridugdhāsu

Adverb -bhūridugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria