Declension table of ?bhūridhanā

Deva

FeminineSingularDualPlural
Nominativebhūridhanā bhūridhane bhūridhanāḥ
Vocativebhūridhane bhūridhane bhūridhanāḥ
Accusativebhūridhanām bhūridhane bhūridhanāḥ
Instrumentalbhūridhanayā bhūridhanābhyām bhūridhanābhiḥ
Dativebhūridhanāyai bhūridhanābhyām bhūridhanābhyaḥ
Ablativebhūridhanāyāḥ bhūridhanābhyām bhūridhanābhyaḥ
Genitivebhūridhanāyāḥ bhūridhanayoḥ bhūridhanānām
Locativebhūridhanāyām bhūridhanayoḥ bhūridhanāsu

Adverb -bhūridhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria