Declension table of ?bhūridhana

Deva

NeuterSingularDualPlural
Nominativebhūridhanam bhūridhane bhūridhanāni
Vocativebhūridhana bhūridhane bhūridhanāni
Accusativebhūridhanam bhūridhane bhūridhanāni
Instrumentalbhūridhanena bhūridhanābhyām bhūridhanaiḥ
Dativebhūridhanāya bhūridhanābhyām bhūridhanebhyaḥ
Ablativebhūridhanāt bhūridhanābhyām bhūridhanebhyaḥ
Genitivebhūridhanasya bhūridhanayoḥ bhūridhanānām
Locativebhūridhane bhūridhanayoḥ bhūridhaneṣu

Compound bhūridhana -

Adverb -bhūridhanam -bhūridhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria