Declension table of ?bhūridhāyas

Deva

MasculineSingularDualPlural
Nominativebhūridhāyān bhūridhāyāṃsau bhūridhāyāṃsaḥ
Vocativebhūridhāyan bhūridhāyāṃsau bhūridhāyāṃsaḥ
Accusativebhūridhāyāṃsam bhūridhāyāṃsau bhūridhāyasaḥ
Instrumentalbhūridhāyasā bhūridhāyobhyām bhūridhāyobhiḥ
Dativebhūridhāyase bhūridhāyobhyām bhūridhāyobhyaḥ
Ablativebhūridhāyasaḥ bhūridhāyobhyām bhūridhāyobhyaḥ
Genitivebhūridhāyasaḥ bhūridhāyasoḥ bhūridhāyasām
Locativebhūridhāyasi bhūridhāyasoḥ bhūridhāyaḥsu

Compound bhūridhāyas -

Adverb -bhūridhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria