Declension table of ?bhūridhāra

Deva

MasculineSingularDualPlural
Nominativebhūridhāraḥ bhūridhārau bhūridhārāḥ
Vocativebhūridhāra bhūridhārau bhūridhārāḥ
Accusativebhūridhāram bhūridhārau bhūridhārān
Instrumentalbhūridhāreṇa bhūridhārābhyām bhūridhāraiḥ bhūridhārebhiḥ
Dativebhūridhārāya bhūridhārābhyām bhūridhārebhyaḥ
Ablativebhūridhārāt bhūridhārābhyām bhūridhārebhyaḥ
Genitivebhūridhārasya bhūridhārayoḥ bhūridhārāṇām
Locativebhūridhāre bhūridhārayoḥ bhūridhāreṣu

Compound bhūridhāra -

Adverb -bhūridhāram -bhūridhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria