Declension table of ?bhūridakṣiṇā

Deva

FeminineSingularDualPlural
Nominativebhūridakṣiṇā bhūridakṣiṇe bhūridakṣiṇāḥ
Vocativebhūridakṣiṇe bhūridakṣiṇe bhūridakṣiṇāḥ
Accusativebhūridakṣiṇām bhūridakṣiṇe bhūridakṣiṇāḥ
Instrumentalbhūridakṣiṇayā bhūridakṣiṇābhyām bhūridakṣiṇābhiḥ
Dativebhūridakṣiṇāyai bhūridakṣiṇābhyām bhūridakṣiṇābhyaḥ
Ablativebhūridakṣiṇāyāḥ bhūridakṣiṇābhyām bhūridakṣiṇābhyaḥ
Genitivebhūridakṣiṇāyāḥ bhūridakṣiṇayoḥ bhūridakṣiṇānām
Locativebhūridakṣiṇāyām bhūridakṣiṇayoḥ bhūridakṣiṇāsu

Adverb -bhūridakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria