Declension table of ?bhūridāvattaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūridāvattaram | bhūridāvattare | bhūridāvattarāṇi |
Vocative | bhūridāvattara | bhūridāvattare | bhūridāvattarāṇi |
Accusative | bhūridāvattaram | bhūridāvattare | bhūridāvattarāṇi |
Instrumental | bhūridāvattareṇa | bhūridāvattarābhyām | bhūridāvattaraiḥ |
Dative | bhūridāvattarāya | bhūridāvattarābhyām | bhūridāvattarebhyaḥ |
Ablative | bhūridāvattarāt | bhūridāvattarābhyām | bhūridāvattarebhyaḥ |
Genitive | bhūridāvattarasya | bhūridāvattarayoḥ | bhūridāvattarāṇām |
Locative | bhūridāvattare | bhūridāvattarayoḥ | bhūridāvattareṣu |