Declension table of ?bhūridāvattara

Deva

MasculineSingularDualPlural
Nominativebhūridāvattaraḥ bhūridāvattarau bhūridāvattarāḥ
Vocativebhūridāvattara bhūridāvattarau bhūridāvattarāḥ
Accusativebhūridāvattaram bhūridāvattarau bhūridāvattarān
Instrumentalbhūridāvattareṇa bhūridāvattarābhyām bhūridāvattaraiḥ bhūridāvattarebhiḥ
Dativebhūridāvattarāya bhūridāvattarābhyām bhūridāvattarebhyaḥ
Ablativebhūridāvattarāt bhūridāvattarābhyām bhūridāvattarebhyaḥ
Genitivebhūridāvattarasya bhūridāvattarayoḥ bhūridāvattarāṇām
Locativebhūridāvattare bhūridāvattarayoḥ bhūridāvattareṣu

Compound bhūridāvattara -

Adverb -bhūridāvattaram -bhūridāvattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria