Declension table of ?bhūridāvat

Deva

MasculineSingularDualPlural
Nominativebhūridāvān bhūridāvantau bhūridāvantaḥ
Vocativebhūridāvan bhūridāvantau bhūridāvantaḥ
Accusativebhūridāvantam bhūridāvantau bhūridāvataḥ
Instrumentalbhūridāvatā bhūridāvadbhyām bhūridāvadbhiḥ
Dativebhūridāvate bhūridāvadbhyām bhūridāvadbhyaḥ
Ablativebhūridāvataḥ bhūridāvadbhyām bhūridāvadbhyaḥ
Genitivebhūridāvataḥ bhūridāvatoḥ bhūridāvatām
Locativebhūridāvati bhūridāvatoḥ bhūridāvatsu

Compound bhūridāvat -

Adverb -bhūridāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria