Declension table of ?bhūridāvan

Deva

NeuterSingularDualPlural
Nominativebhūridāva bhūridāvnī bhūridāvanī bhūridāvāni
Vocativebhūridāvan bhūridāva bhūridāvnī bhūridāvanī bhūridāvāni
Accusativebhūridāva bhūridāvnī bhūridāvanī bhūridāvāni
Instrumentalbhūridāvnā bhūridāvabhyām bhūridāvabhiḥ
Dativebhūridāvne bhūridāvabhyām bhūridāvabhyaḥ
Ablativebhūridāvnaḥ bhūridāvabhyām bhūridāvabhyaḥ
Genitivebhūridāvnaḥ bhūridāvnoḥ bhūridāvnām
Locativebhūridāvni bhūridāvani bhūridāvnoḥ bhūridāvasu

Compound bhūridāva -

Adverb -bhūridāva -bhūridāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria