Declension table of ?bhūridāvan

Deva

MasculineSingularDualPlural
Nominativebhūridāvā bhūridāvānau bhūridāvānaḥ
Vocativebhūridāvan bhūridāvānau bhūridāvānaḥ
Accusativebhūridāvānam bhūridāvānau bhūridāvnaḥ
Instrumentalbhūridāvnā bhūridāvabhyām bhūridāvabhiḥ
Dativebhūridāvne bhūridāvabhyām bhūridāvabhyaḥ
Ablativebhūridāvnaḥ bhūridāvabhyām bhūridāvabhyaḥ
Genitivebhūridāvnaḥ bhūridāvnoḥ bhūridāvnām
Locativebhūridāvni bhūridāvani bhūridāvnoḥ bhūridāvasu

Compound bhūridāva -

Adverb -bhūridāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria