Declension table of ?bhūribhojā

Deva

FeminineSingularDualPlural
Nominativebhūribhojā bhūribhoje bhūribhojāḥ
Vocativebhūribhoje bhūribhoje bhūribhojāḥ
Accusativebhūribhojām bhūribhoje bhūribhojāḥ
Instrumentalbhūribhojayā bhūribhojābhyām bhūribhojābhiḥ
Dativebhūribhojāyai bhūribhojābhyām bhūribhojābhyaḥ
Ablativebhūribhojāyāḥ bhūribhojābhyām bhūribhojābhyaḥ
Genitivebhūribhojāyāḥ bhūribhojayoḥ bhūribhojānām
Locativebhūribhojāyām bhūribhojayoḥ bhūribhojāsu

Adverb -bhūribhojam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria