Declension table of ?bhūribhāra

Deva

MasculineSingularDualPlural
Nominativebhūribhāraḥ bhūribhārau bhūribhārāḥ
Vocativebhūribhāra bhūribhārau bhūribhārāḥ
Accusativebhūribhāram bhūribhārau bhūribhārān
Instrumentalbhūribhāreṇa bhūribhārābhyām bhūribhāraiḥ bhūribhārebhiḥ
Dativebhūribhārāya bhūribhārābhyām bhūribhārebhyaḥ
Ablativebhūribhārāt bhūribhārābhyām bhūribhārebhyaḥ
Genitivebhūribhārasya bhūribhārayoḥ bhūribhārāṇām
Locativebhūribhāre bhūribhārayoḥ bhūribhāreṣu

Compound bhūribhāra -

Adverb -bhūribhāram -bhūribhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria