Declension table of ?bhūriṣahā

Deva

FeminineSingularDualPlural
Nominativebhūriṣahā bhūriṣahe bhūriṣahāḥ
Vocativebhūriṣahe bhūriṣahe bhūriṣahāḥ
Accusativebhūriṣahām bhūriṣahe bhūriṣahāḥ
Instrumentalbhūriṣahayā bhūriṣahābhyām bhūriṣahābhiḥ
Dativebhūriṣahāyai bhūriṣahābhyām bhūriṣahābhyaḥ
Ablativebhūriṣahāyāḥ bhūriṣahābhyām bhūriṣahābhyaḥ
Genitivebhūriṣahāyāḥ bhūriṣahayoḥ bhūriṣahāṇām
Locativebhūriṣahāyām bhūriṣahayoḥ bhūriṣahāsu

Adverb -bhūriṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria