Declension table of ?bhūriṣāhā

Deva

FeminineSingularDualPlural
Nominativebhūriṣāhā bhūriṣāhe bhūriṣāhāḥ
Vocativebhūriṣāhe bhūriṣāhe bhūriṣāhāḥ
Accusativebhūriṣāhām bhūriṣāhe bhūriṣāhāḥ
Instrumentalbhūriṣāhayā bhūriṣāhābhyām bhūriṣāhābhiḥ
Dativebhūriṣāhāyai bhūriṣāhābhyām bhūriṣāhābhyaḥ
Ablativebhūriṣāhāyāḥ bhūriṣāhābhyām bhūriṣāhābhyaḥ
Genitivebhūriṣāhāyāḥ bhūriṣāhayoḥ bhūriṣāhāṇām
Locativebhūriṣāhāyām bhūriṣāhayoḥ bhūriṣāhāsu

Adverb -bhūriṣāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria