Declension table of ?bhūrbhuva

Deva

MasculineSingularDualPlural
Nominativebhūrbhuvaḥ bhūrbhuvau bhūrbhuvāḥ
Vocativebhūrbhuva bhūrbhuvau bhūrbhuvāḥ
Accusativebhūrbhuvam bhūrbhuvau bhūrbhuvān
Instrumentalbhūrbhuveṇa bhūrbhuvābhyām bhūrbhuvaiḥ bhūrbhuvebhiḥ
Dativebhūrbhuvāya bhūrbhuvābhyām bhūrbhuvebhyaḥ
Ablativebhūrbhuvāt bhūrbhuvābhyām bhūrbhuvebhyaḥ
Genitivebhūrbhuvasya bhūrbhuvayoḥ bhūrbhuvāṇām
Locativebhūrbhuve bhūrbhuvayoḥ bhūrbhuveṣu

Compound bhūrbhuva -

Adverb -bhūrbhuvam -bhūrbhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria