Declension table of ?bhūpratimādāna

Deva

NeuterSingularDualPlural
Nominativebhūpratimādānam bhūpratimādāne bhūpratimādānāni
Vocativebhūpratimādāna bhūpratimādāne bhūpratimādānāni
Accusativebhūpratimādānam bhūpratimādāne bhūpratimādānāni
Instrumentalbhūpratimādānena bhūpratimādānābhyām bhūpratimādānaiḥ
Dativebhūpratimādānāya bhūpratimādānābhyām bhūpratimādānebhyaḥ
Ablativebhūpratimādānāt bhūpratimādānābhyām bhūpratimādānebhyaḥ
Genitivebhūpratimādānasya bhūpratimādānayoḥ bhūpratimādānānām
Locativebhūpratimādāne bhūpratimādānayoḥ bhūpratimādāneṣu

Compound bhūpratimādāna -

Adverb -bhūpratimādānam -bhūpratimādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria