Declension table of ?bhūpeṣṭa

Deva

MasculineSingularDualPlural
Nominativebhūpeṣṭaḥ bhūpeṣṭau bhūpeṣṭāḥ
Vocativebhūpeṣṭa bhūpeṣṭau bhūpeṣṭāḥ
Accusativebhūpeṣṭam bhūpeṣṭau bhūpeṣṭān
Instrumentalbhūpeṣṭena bhūpeṣṭābhyām bhūpeṣṭaiḥ bhūpeṣṭebhiḥ
Dativebhūpeṣṭāya bhūpeṣṭābhyām bhūpeṣṭebhyaḥ
Ablativebhūpeṣṭāt bhūpeṣṭābhyām bhūpeṣṭebhyaḥ
Genitivebhūpeṣṭasya bhūpeṣṭayoḥ bhūpeṣṭānām
Locativebhūpeṣṭe bhūpeṣṭayoḥ bhūpeṣṭeṣu

Compound bhūpeṣṭa -

Adverb -bhūpeṣṭam -bhūpeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria