Declension table of ?bhūpativeśman

Deva

NeuterSingularDualPlural
Nominativebhūpativeśma bhūpativeśmanī bhūpativeśmāni
Vocativebhūpativeśman bhūpativeśma bhūpativeśmanī bhūpativeśmāni
Accusativebhūpativeśma bhūpativeśmanī bhūpativeśmāni
Instrumentalbhūpativeśmanā bhūpativeśmabhyām bhūpativeśmabhiḥ
Dativebhūpativeśmane bhūpativeśmabhyām bhūpativeśmabhyaḥ
Ablativebhūpativeśmanaḥ bhūpativeśmabhyām bhūpativeśmabhyaḥ
Genitivebhūpativeśmanaḥ bhūpativeśmanoḥ bhūpativeśmanām
Locativebhūpativeśmani bhūpativeśmanoḥ bhūpativeśmasu

Compound bhūpativeśma -

Adverb -bhūpativeśma -bhūpativeśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria