Declension table of ?bhūpatistuti

Deva

FeminineSingularDualPlural
Nominativebhūpatistutiḥ bhūpatistutī bhūpatistutayaḥ
Vocativebhūpatistute bhūpatistutī bhūpatistutayaḥ
Accusativebhūpatistutim bhūpatistutī bhūpatistutīḥ
Instrumentalbhūpatistutyā bhūpatistutibhyām bhūpatistutibhiḥ
Dativebhūpatistutyai bhūpatistutaye bhūpatistutibhyām bhūpatistutibhyaḥ
Ablativebhūpatistutyāḥ bhūpatistuteḥ bhūpatistutibhyām bhūpatistutibhyaḥ
Genitivebhūpatistutyāḥ bhūpatistuteḥ bhūpatistutyoḥ bhūpatistutīnām
Locativebhūpatistutyām bhūpatistutau bhūpatistutyoḥ bhūpatistutiṣu

Compound bhūpatistuti -

Adverb -bhūpatistuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria