Declension table of ?bhūpasamuccayatantra

Deva

NeuterSingularDualPlural
Nominativebhūpasamuccayatantram bhūpasamuccayatantre bhūpasamuccayatantrāṇi
Vocativebhūpasamuccayatantra bhūpasamuccayatantre bhūpasamuccayatantrāṇi
Accusativebhūpasamuccayatantram bhūpasamuccayatantre bhūpasamuccayatantrāṇi
Instrumentalbhūpasamuccayatantreṇa bhūpasamuccayatantrābhyām bhūpasamuccayatantraiḥ
Dativebhūpasamuccayatantrāya bhūpasamuccayatantrābhyām bhūpasamuccayatantrebhyaḥ
Ablativebhūpasamuccayatantrāt bhūpasamuccayatantrābhyām bhūpasamuccayatantrebhyaḥ
Genitivebhūpasamuccayatantrasya bhūpasamuccayatantrayoḥ bhūpasamuccayatantrāṇām
Locativebhūpasamuccayatantre bhūpasamuccayatantrayoḥ bhūpasamuccayatantreṣu

Compound bhūpasamuccayatantra -

Adverb -bhūpasamuccayatantram -bhūpasamuccayatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria