Declension table of ?bhūpaputra

Deva

MasculineSingularDualPlural
Nominativebhūpaputraḥ bhūpaputrau bhūpaputrāḥ
Vocativebhūpaputra bhūpaputrau bhūpaputrāḥ
Accusativebhūpaputram bhūpaputrau bhūpaputrān
Instrumentalbhūpaputreṇa bhūpaputrābhyām bhūpaputraiḥ bhūpaputrebhiḥ
Dativebhūpaputrāya bhūpaputrābhyām bhūpaputrebhyaḥ
Ablativebhūpaputrāt bhūpaputrābhyām bhūpaputrebhyaḥ
Genitivebhūpaputrasya bhūpaputrayoḥ bhūpaputrāṇām
Locativebhūpaputre bhūpaputrayoḥ bhūpaputreṣu

Compound bhūpaputra -

Adverb -bhūpaputram -bhūpaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria