Declension table of ?bhūpala

Deva

MasculineSingularDualPlural
Nominativebhūpalaḥ bhūpalau bhūpalāḥ
Vocativebhūpala bhūpalau bhūpalāḥ
Accusativebhūpalam bhūpalau bhūpalān
Instrumentalbhūpalena bhūpalābhyām bhūpalaiḥ bhūpalebhiḥ
Dativebhūpalāya bhūpalābhyām bhūpalebhyaḥ
Ablativebhūpalāt bhūpalābhyām bhūpalebhyaḥ
Genitivebhūpalasya bhūpalayoḥ bhūpalānām
Locativebhūpale bhūpalayoḥ bhūpaleṣu

Compound bhūpala -

Adverb -bhūpalam -bhūpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria