Declension table of ?bhūpāta

Deva

MasculineSingularDualPlural
Nominativebhūpātaḥ bhūpātau bhūpātāḥ
Vocativebhūpāta bhūpātau bhūpātāḥ
Accusativebhūpātam bhūpātau bhūpātān
Instrumentalbhūpātena bhūpātābhyām bhūpātaiḥ bhūpātebhiḥ
Dativebhūpātāya bhūpātābhyām bhūpātebhyaḥ
Ablativebhūpātāt bhūpātābhyām bhūpātebhyaḥ
Genitivebhūpātasya bhūpātayoḥ bhūpātānām
Locativebhūpāte bhūpātayoḥ bhūpāteṣu

Compound bhūpāta -

Adverb -bhūpātam -bhūpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria