Declension table of ?bhūpālana

Deva

NeuterSingularDualPlural
Nominativebhūpālanam bhūpālane bhūpālanāni
Vocativebhūpālana bhūpālane bhūpālanāni
Accusativebhūpālanam bhūpālane bhūpālanāni
Instrumentalbhūpālanena bhūpālanābhyām bhūpālanaiḥ
Dativebhūpālanāya bhūpālanābhyām bhūpālanebhyaḥ
Ablativebhūpālanāt bhūpālanābhyām bhūpālanebhyaḥ
Genitivebhūpālanasya bhūpālanayoḥ bhūpālanānām
Locativebhūpālane bhūpālanayoḥ bhūpālaneṣu

Compound bhūpālana -

Adverb -bhūpālanam -bhūpālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria