Declension table of ?bhūpāṭalī

Deva

FeminineSingularDualPlural
Nominativebhūpāṭalī bhūpāṭalyau bhūpāṭalyaḥ
Vocativebhūpāṭali bhūpāṭalyau bhūpāṭalyaḥ
Accusativebhūpāṭalīm bhūpāṭalyau bhūpāṭalīḥ
Instrumentalbhūpāṭalyā bhūpāṭalībhyām bhūpāṭalībhiḥ
Dativebhūpāṭalyai bhūpāṭalībhyām bhūpāṭalībhyaḥ
Ablativebhūpāṭalyāḥ bhūpāṭalībhyām bhūpāṭalībhyaḥ
Genitivebhūpāṭalyāḥ bhūpāṭalyoḥ bhūpāṭalīnām
Locativebhūpāṭalyām bhūpāṭalyoḥ bhūpāṭalīṣu

Compound bhūpāṭali - bhūpāṭalī -

Adverb -bhūpāṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria