Declension table of ?bhūnīlāpañcasūkta

Deva

NeuterSingularDualPlural
Nominativebhūnīlāpañcasūktam bhūnīlāpañcasūkte bhūnīlāpañcasūktāni
Vocativebhūnīlāpañcasūkta bhūnīlāpañcasūkte bhūnīlāpañcasūktāni
Accusativebhūnīlāpañcasūktam bhūnīlāpañcasūkte bhūnīlāpañcasūktāni
Instrumentalbhūnīlāpañcasūktena bhūnīlāpañcasūktābhyām bhūnīlāpañcasūktaiḥ
Dativebhūnīlāpañcasūktāya bhūnīlāpañcasūktābhyām bhūnīlāpañcasūktebhyaḥ
Ablativebhūnīlāpañcasūktāt bhūnīlāpañcasūktābhyām bhūnīlāpañcasūktebhyaḥ
Genitivebhūnīlāpañcasūktasya bhūnīlāpañcasūktayoḥ bhūnīlāpañcasūktānām
Locativebhūnīlāpañcasūkte bhūnīlāpañcasūktayoḥ bhūnīlāpañcasūkteṣu

Compound bhūnīlāpañcasūkta -

Adverb -bhūnīlāpañcasūktam -bhūnīlāpañcasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria