Declension table of ?bhūmyanantara

Deva

MasculineSingularDualPlural
Nominativebhūmyanantaraḥ bhūmyanantarau bhūmyanantarāḥ
Vocativebhūmyanantara bhūmyanantarau bhūmyanantarāḥ
Accusativebhūmyanantaram bhūmyanantarau bhūmyanantarān
Instrumentalbhūmyanantareṇa bhūmyanantarābhyām bhūmyanantaraiḥ bhūmyanantarebhiḥ
Dativebhūmyanantarāya bhūmyanantarābhyām bhūmyanantarebhyaḥ
Ablativebhūmyanantarāt bhūmyanantarābhyām bhūmyanantarebhyaḥ
Genitivebhūmyanantarasya bhūmyanantarayoḥ bhūmyanantarāṇām
Locativebhūmyanantare bhūmyanantarayoḥ bhūmyanantareṣu

Compound bhūmyanantara -

Adverb -bhūmyanantaram -bhūmyanantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria