Declension table of ?bhūmyāmalakī

Deva

FeminineSingularDualPlural
Nominativebhūmyāmalakī bhūmyāmalakyau bhūmyāmalakyaḥ
Vocativebhūmyāmalaki bhūmyāmalakyau bhūmyāmalakyaḥ
Accusativebhūmyāmalakīm bhūmyāmalakyau bhūmyāmalakīḥ
Instrumentalbhūmyāmalakyā bhūmyāmalakībhyām bhūmyāmalakībhiḥ
Dativebhūmyāmalakyai bhūmyāmalakībhyām bhūmyāmalakībhyaḥ
Ablativebhūmyāmalakyāḥ bhūmyāmalakībhyām bhūmyāmalakībhyaḥ
Genitivebhūmyāmalakyāḥ bhūmyāmalakyoḥ bhūmyāmalakīnām
Locativebhūmyāmalakyām bhūmyāmalakyoḥ bhūmyāmalakīṣu

Compound bhūmyāmalaki - bhūmyāmalakī -

Adverb -bhūmyāmalaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria