Declension table of ?bhūmya

Deva

NeuterSingularDualPlural
Nominativebhūmyam bhūmye bhūmyāni
Vocativebhūmya bhūmye bhūmyāni
Accusativebhūmyam bhūmye bhūmyāni
Instrumentalbhūmyena bhūmyābhyām bhūmyaiḥ
Dativebhūmyāya bhūmyābhyām bhūmyebhyaḥ
Ablativebhūmyāt bhūmyābhyām bhūmyebhyaḥ
Genitivebhūmyasya bhūmyayoḥ bhūmyānām
Locativebhūmye bhūmyayoḥ bhūmyeṣu

Compound bhūmya -

Adverb -bhūmyam -bhūmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria