Declension table of ?bhūmiśayana

Deva

NeuterSingularDualPlural
Nominativebhūmiśayanam bhūmiśayane bhūmiśayanāni
Vocativebhūmiśayana bhūmiśayane bhūmiśayanāni
Accusativebhūmiśayanam bhūmiśayane bhūmiśayanāni
Instrumentalbhūmiśayanena bhūmiśayanābhyām bhūmiśayanaiḥ
Dativebhūmiśayanāya bhūmiśayanābhyām bhūmiśayanebhyaḥ
Ablativebhūmiśayanāt bhūmiśayanābhyām bhūmiśayanebhyaḥ
Genitivebhūmiśayanasya bhūmiśayanayoḥ bhūmiśayanānām
Locativebhūmiśayane bhūmiśayanayoḥ bhūmiśayaneṣu

Compound bhūmiśayana -

Adverb -bhūmiśayanam -bhūmiśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria