Declension table of ?bhūmiśaya

Deva

MasculineSingularDualPlural
Nominativebhūmiśayaḥ bhūmiśayau bhūmiśayāḥ
Vocativebhūmiśaya bhūmiśayau bhūmiśayāḥ
Accusativebhūmiśayam bhūmiśayau bhūmiśayān
Instrumentalbhūmiśayena bhūmiśayābhyām bhūmiśayaiḥ bhūmiśayebhiḥ
Dativebhūmiśayāya bhūmiśayābhyām bhūmiśayebhyaḥ
Ablativebhūmiśayāt bhūmiśayābhyām bhūmiśayebhyaḥ
Genitivebhūmiśayasya bhūmiśayayoḥ bhūmiśayānām
Locativebhūmiśaye bhūmiśayayoḥ bhūmiśayeṣu

Compound bhūmiśaya -

Adverb -bhūmiśayam -bhūmiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria