Declension table of ?bhūmivardhana

Deva

MasculineSingularDualPlural
Nominativebhūmivardhanaḥ bhūmivardhanau bhūmivardhanāḥ
Vocativebhūmivardhana bhūmivardhanau bhūmivardhanāḥ
Accusativebhūmivardhanam bhūmivardhanau bhūmivardhanān
Instrumentalbhūmivardhanena bhūmivardhanābhyām bhūmivardhanaiḥ bhūmivardhanebhiḥ
Dativebhūmivardhanāya bhūmivardhanābhyām bhūmivardhanebhyaḥ
Ablativebhūmivardhanāt bhūmivardhanābhyām bhūmivardhanebhyaḥ
Genitivebhūmivardhanasya bhūmivardhanayoḥ bhūmivardhanānām
Locativebhūmivardhane bhūmivardhanayoḥ bhūmivardhaneṣu

Compound bhūmivardhana -

Adverb -bhūmivardhanam -bhūmivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria