Declension table of ?bhūmivalli

Deva

FeminineSingularDualPlural
Nominativebhūmivalliḥ bhūmivallī bhūmivallayaḥ
Vocativebhūmivalle bhūmivallī bhūmivallayaḥ
Accusativebhūmivallim bhūmivallī bhūmivallīḥ
Instrumentalbhūmivallyā bhūmivallibhyām bhūmivallibhiḥ
Dativebhūmivallyai bhūmivallaye bhūmivallibhyām bhūmivallibhyaḥ
Ablativebhūmivallyāḥ bhūmivalleḥ bhūmivallibhyām bhūmivallibhyaḥ
Genitivebhūmivallyāḥ bhūmivalleḥ bhūmivallyoḥ bhūmivallīnām
Locativebhūmivallyām bhūmivallau bhūmivallyoḥ bhūmivalliṣu

Compound bhūmivalli -

Adverb -bhūmivalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria