Declension table of ?bhūmituṇḍika

Deva

MasculineSingularDualPlural
Nominativebhūmituṇḍikaḥ bhūmituṇḍikau bhūmituṇḍikāḥ
Vocativebhūmituṇḍika bhūmituṇḍikau bhūmituṇḍikāḥ
Accusativebhūmituṇḍikam bhūmituṇḍikau bhūmituṇḍikān
Instrumentalbhūmituṇḍikena bhūmituṇḍikābhyām bhūmituṇḍikaiḥ bhūmituṇḍikebhiḥ
Dativebhūmituṇḍikāya bhūmituṇḍikābhyām bhūmituṇḍikebhyaḥ
Ablativebhūmituṇḍikāt bhūmituṇḍikābhyām bhūmituṇḍikebhyaḥ
Genitivebhūmituṇḍikasya bhūmituṇḍikayoḥ bhūmituṇḍikānām
Locativebhūmituṇḍike bhūmituṇḍikayoḥ bhūmituṇḍikeṣu

Compound bhūmituṇḍika -

Adverb -bhūmituṇḍikam -bhūmituṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria