Declension table of ?bhūmitanaya

Deva

MasculineSingularDualPlural
Nominativebhūmitanayaḥ bhūmitanayau bhūmitanayāḥ
Vocativebhūmitanaya bhūmitanayau bhūmitanayāḥ
Accusativebhūmitanayam bhūmitanayau bhūmitanayān
Instrumentalbhūmitanayena bhūmitanayābhyām bhūmitanayaiḥ bhūmitanayebhiḥ
Dativebhūmitanayāya bhūmitanayābhyām bhūmitanayebhyaḥ
Ablativebhūmitanayāt bhūmitanayābhyām bhūmitanayebhyaḥ
Genitivebhūmitanayasya bhūmitanayayoḥ bhūmitanayānām
Locativebhūmitanaye bhūmitanayayoḥ bhūmitanayeṣu

Compound bhūmitanaya -

Adverb -bhūmitanayam -bhūmitanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria