Declension table of ?bhūmitala

Deva

NeuterSingularDualPlural
Nominativebhūmitalam bhūmitale bhūmitalāni
Vocativebhūmitala bhūmitale bhūmitalāni
Accusativebhūmitalam bhūmitale bhūmitalāni
Instrumentalbhūmitalena bhūmitalābhyām bhūmitalaiḥ
Dativebhūmitalāya bhūmitalābhyām bhūmitalebhyaḥ
Ablativebhūmitalāt bhūmitalābhyām bhūmitalebhyaḥ
Genitivebhūmitalasya bhūmitalayoḥ bhūmitalānām
Locativebhūmitale bhūmitalayoḥ bhūmitaleṣu

Compound bhūmitala -

Adverb -bhūmitalam -bhūmitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria