Declension table of ?bhūmisambhavā

Deva

FeminineSingularDualPlural
Nominativebhūmisambhavā bhūmisambhave bhūmisambhavāḥ
Vocativebhūmisambhave bhūmisambhave bhūmisambhavāḥ
Accusativebhūmisambhavām bhūmisambhave bhūmisambhavāḥ
Instrumentalbhūmisambhavayā bhūmisambhavābhyām bhūmisambhavābhiḥ
Dativebhūmisambhavāyai bhūmisambhavābhyām bhūmisambhavābhyaḥ
Ablativebhūmisambhavāyāḥ bhūmisambhavābhyām bhūmisambhavābhyaḥ
Genitivebhūmisambhavāyāḥ bhūmisambhavayoḥ bhūmisambhavānām
Locativebhūmisambhavāyām bhūmisambhavayoḥ bhūmisambhavāsu

Adverb -bhūmisambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria