Declension table of ?bhūmisāmrājya

Deva

NeuterSingularDualPlural
Nominativebhūmisāmrājyam bhūmisāmrājye bhūmisāmrājyāni
Vocativebhūmisāmrājya bhūmisāmrājye bhūmisāmrājyāni
Accusativebhūmisāmrājyam bhūmisāmrājye bhūmisāmrājyāni
Instrumentalbhūmisāmrājyena bhūmisāmrājyābhyām bhūmisāmrājyaiḥ
Dativebhūmisāmrājyāya bhūmisāmrājyābhyām bhūmisāmrājyebhyaḥ
Ablativebhūmisāmrājyāt bhūmisāmrājyābhyām bhūmisāmrājyebhyaḥ
Genitivebhūmisāmrājyasya bhūmisāmrājyayoḥ bhūmisāmrājyānām
Locativebhūmisāmrājye bhūmisāmrājyayoḥ bhūmisāmrājyeṣu

Compound bhūmisāmrājya -

Adverb -bhūmisāmrājyam -bhūmisāmrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria