Declension table of ?bhūmisanniveśa

Deva

MasculineSingularDualPlural
Nominativebhūmisanniveśaḥ bhūmisanniveśau bhūmisanniveśāḥ
Vocativebhūmisanniveśa bhūmisanniveśau bhūmisanniveśāḥ
Accusativebhūmisanniveśam bhūmisanniveśau bhūmisanniveśān
Instrumentalbhūmisanniveśena bhūmisanniveśābhyām bhūmisanniveśaiḥ bhūmisanniveśebhiḥ
Dativebhūmisanniveśāya bhūmisanniveśābhyām bhūmisanniveśebhyaḥ
Ablativebhūmisanniveśāt bhūmisanniveśābhyām bhūmisanniveśebhyaḥ
Genitivebhūmisanniveśasya bhūmisanniveśayoḥ bhūmisanniveśānām
Locativebhūmisanniveśe bhūmisanniveśayoḥ bhūmisanniveśeṣu

Compound bhūmisanniveśa -

Adverb -bhūmisanniveśam -bhūmisanniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria