Declension table of ?bhūmirakṣaka

Deva

MasculineSingularDualPlural
Nominativebhūmirakṣakaḥ bhūmirakṣakau bhūmirakṣakāḥ
Vocativebhūmirakṣaka bhūmirakṣakau bhūmirakṣakāḥ
Accusativebhūmirakṣakam bhūmirakṣakau bhūmirakṣakān
Instrumentalbhūmirakṣakeṇa bhūmirakṣakābhyām bhūmirakṣakaiḥ bhūmirakṣakebhiḥ
Dativebhūmirakṣakāya bhūmirakṣakābhyām bhūmirakṣakebhyaḥ
Ablativebhūmirakṣakāt bhūmirakṣakābhyām bhūmirakṣakebhyaḥ
Genitivebhūmirakṣakasya bhūmirakṣakayoḥ bhūmirakṣakāṇām
Locativebhūmirakṣake bhūmirakṣakayoḥ bhūmirakṣakeṣu

Compound bhūmirakṣaka -

Adverb -bhūmirakṣakam -bhūmirakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria