Declension table of ?bhūmiputra

Deva

MasculineSingularDualPlural
Nominativebhūmiputraḥ bhūmiputrau bhūmiputrāḥ
Vocativebhūmiputra bhūmiputrau bhūmiputrāḥ
Accusativebhūmiputram bhūmiputrau bhūmiputrān
Instrumentalbhūmiputreṇa bhūmiputrābhyām bhūmiputraiḥ bhūmiputrebhiḥ
Dativebhūmiputrāya bhūmiputrābhyām bhūmiputrebhyaḥ
Ablativebhūmiputrāt bhūmiputrābhyām bhūmiputrebhyaḥ
Genitivebhūmiputrasya bhūmiputrayoḥ bhūmiputrāṇām
Locativebhūmiputre bhūmiputrayoḥ bhūmiputreṣu

Compound bhūmiputra -

Adverb -bhūmiputram -bhūmiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria