Declension table of ?bhūmipurandara

Deva

MasculineSingularDualPlural
Nominativebhūmipurandaraḥ bhūmipurandarau bhūmipurandarāḥ
Vocativebhūmipurandara bhūmipurandarau bhūmipurandarāḥ
Accusativebhūmipurandaram bhūmipurandarau bhūmipurandarān
Instrumentalbhūmipurandareṇa bhūmipurandarābhyām bhūmipurandaraiḥ bhūmipurandarebhiḥ
Dativebhūmipurandarāya bhūmipurandarābhyām bhūmipurandarebhyaḥ
Ablativebhūmipurandarāt bhūmipurandarābhyām bhūmipurandarebhyaḥ
Genitivebhūmipurandarasya bhūmipurandarayoḥ bhūmipurandarāṇām
Locativebhūmipurandare bhūmipurandarayoḥ bhūmipurandareṣu

Compound bhūmipurandara -

Adverb -bhūmipurandaram -bhūmipurandarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria