Declension table of ?bhūmiprāptā

Deva

FeminineSingularDualPlural
Nominativebhūmiprāptā bhūmiprāpte bhūmiprāptāḥ
Vocativebhūmiprāpte bhūmiprāpte bhūmiprāptāḥ
Accusativebhūmiprāptām bhūmiprāpte bhūmiprāptāḥ
Instrumentalbhūmiprāptayā bhūmiprāptābhyām bhūmiprāptābhiḥ
Dativebhūmiprāptāyai bhūmiprāptābhyām bhūmiprāptābhyaḥ
Ablativebhūmiprāptāyāḥ bhūmiprāptābhyām bhūmiprāptābhyaḥ
Genitivebhūmiprāptāyāḥ bhūmiprāptayoḥ bhūmiprāptānām
Locativebhūmiprāptāyām bhūmiprāptayoḥ bhūmiprāptāsu

Adverb -bhūmiprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria