Declension table of ?bhūmiprāpta

Deva

MasculineSingularDualPlural
Nominativebhūmiprāptaḥ bhūmiprāptau bhūmiprāptāḥ
Vocativebhūmiprāpta bhūmiprāptau bhūmiprāptāḥ
Accusativebhūmiprāptam bhūmiprāptau bhūmiprāptān
Instrumentalbhūmiprāptena bhūmiprāptābhyām bhūmiprāptaiḥ bhūmiprāptebhiḥ
Dativebhūmiprāptāya bhūmiprāptābhyām bhūmiprāptebhyaḥ
Ablativebhūmiprāptāt bhūmiprāptābhyām bhūmiprāptebhyaḥ
Genitivebhūmiprāptasya bhūmiprāptayoḥ bhūmiprāptānām
Locativebhūmiprāpte bhūmiprāptayoḥ bhūmiprāpteṣu

Compound bhūmiprāpta -

Adverb -bhūmiprāptam -bhūmiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria