Declension table of ?bhūmipiśāca

Deva

MasculineSingularDualPlural
Nominativebhūmipiśācaḥ bhūmipiśācau bhūmipiśācāḥ
Vocativebhūmipiśāca bhūmipiśācau bhūmipiśācāḥ
Accusativebhūmipiśācam bhūmipiśācau bhūmipiśācān
Instrumentalbhūmipiśācena bhūmipiśācābhyām bhūmipiśācaiḥ bhūmipiśācebhiḥ
Dativebhūmipiśācāya bhūmipiśācābhyām bhūmipiśācebhyaḥ
Ablativebhūmipiśācāt bhūmipiśācābhyām bhūmipiśācebhyaḥ
Genitivebhūmipiśācasya bhūmipiśācayoḥ bhūmipiśācānām
Locativebhūmipiśāce bhūmipiśācayoḥ bhūmipiśāceṣu

Compound bhūmipiśāca -

Adverb -bhūmipiśācam -bhūmipiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria