Declension table of ?bhūmipāśakā

Deva

FeminineSingularDualPlural
Nominativebhūmipāśakā bhūmipāśake bhūmipāśakāḥ
Vocativebhūmipāśake bhūmipāśake bhūmipāśakāḥ
Accusativebhūmipāśakām bhūmipāśake bhūmipāśakāḥ
Instrumentalbhūmipāśakayā bhūmipāśakābhyām bhūmipāśakābhiḥ
Dativebhūmipāśakāyai bhūmipāśakābhyām bhūmipāśakābhyaḥ
Ablativebhūmipāśakāyāḥ bhūmipāśakābhyām bhūmipāśakābhyaḥ
Genitivebhūmipāśakāyāḥ bhūmipāśakayoḥ bhūmipāśakānām
Locativebhūmipāśakāyām bhūmipāśakayoḥ bhūmipāśakāsu

Adverb -bhūmipāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria