Declension table of ?bhūmipāśa

Deva

MasculineSingularDualPlural
Nominativebhūmipāśaḥ bhūmipāśau bhūmipāśāḥ
Vocativebhūmipāśa bhūmipāśau bhūmipāśāḥ
Accusativebhūmipāśam bhūmipāśau bhūmipāśān
Instrumentalbhūmipāśena bhūmipāśābhyām bhūmipāśaiḥ bhūmipāśebhiḥ
Dativebhūmipāśāya bhūmipāśābhyām bhūmipāśebhyaḥ
Ablativebhūmipāśāt bhūmipāśābhyām bhūmipāśebhyaḥ
Genitivebhūmipāśasya bhūmipāśayoḥ bhūmipāśānām
Locativebhūmipāśe bhūmipāśayoḥ bhūmipāśeṣu

Compound bhūmipāśa -

Adverb -bhūmipāśam -bhūmipāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria