Declension table of ?bhūminanda

Deva

MasculineSingularDualPlural
Nominativebhūminandaḥ bhūminandau bhūminandāḥ
Vocativebhūminanda bhūminandau bhūminandāḥ
Accusativebhūminandam bhūminandau bhūminandān
Instrumentalbhūminandena bhūminandābhyām bhūminandaiḥ bhūminandebhiḥ
Dativebhūminandāya bhūminandābhyām bhūminandebhyaḥ
Ablativebhūminandāt bhūminandābhyām bhūminandebhyaḥ
Genitivebhūminandasya bhūminandayoḥ bhūminandānām
Locativebhūminande bhūminandayoḥ bhūminandeṣu

Compound bhūminanda -

Adverb -bhūminandam -bhūminandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria